गणेश चतुर्थी पर निबंध संस्कृत में। Ganesh chaturthi essay in sanskrit

भगवान गणेश हिंदू धर्म के प्रमुख देवता हैं उन्हें प्रथम पूज्य भगवान माना जाता है। हर घर में भगवान गणेश की सर्वप्रथम पूजा की जाती है। किसी भी शुभ कार्य की शुरूआत भगवान गणेश को मना कर ही की जाती है। ऐसा माना जाता है कि भगवान गणेश का जन्म गणेश चतुर्थी के दिन हुआ था। इसीलिए यह त्यौहार हिंदू धर्म को मानने वालों के लिए बहुत ही महत्व रखता है। भगवान शिव और माता गौरी के पुत्र भगवान गणेश को अत्यंत शुभ माना जाता है। भगवान गणेश को बुद्धि और सुख समृद्धि के देवता माना जाता है। इनकी पूजा अर्चना करने से घर में खुशहाली आती है और सुख शांति बनी रहती है। गणेश चतुर्थी का पर्व यूं तो संपूर्ण भारत वर्ष में मनाया जाता है लेकिन महाराष्ट्र का गणेश उत्सव विशेष रूप से प्रसिद्ध है।
गणेश चतुर्थी के अवसर पर विद्यालयों में निबंध एवं भाषण प्रतियोगिताएं भी रखी जाती हैं। आज की इस पोस्ट में हम गणेश चतुर्थी पर निबंध संस्कृत में और गणेश चतुर्थी पर 10 आसान वाक्य संस्कृत में लिखना सीखेंगे। इस पोस्ट में 10 lines on ganesh chaturthi in sanskrit बिल्कुल आसान तरीके से बताया गया है। इस संस्कृत निबंध को आप आसानी से याद कर सकते हैं और समझ सकते हैं। तो आइए निबंध पढ़ते हैं –

“गणेश चतुर्थी पर संस्कृत निबंध”

गणेशचतुर्थीपर्वः हिन्दुधर्मे महता धूमधामेन आचर्यते। एतत् प्रतिवर्षं भद्रपदमासस्य चतुर्थीतिथौ भवति । गणेशचतुर्थी पर्व विनायक चतुर्थी अथवा गणेशोत्सव: इत्यपि कथ्यते । अयं उत्सवः गणेशचतुर्थीदिनात् आरभ्य अनन्तचतुर्दशीपर्यन्तं आचर्यते । अयं उत्सवः भगवान् गणेशाय समर्पितः अस्ति । श्री गणेशः भगवतः शंकरस्य, माता गौरी इत्यस्य च पुत्रः अस्ति, यः हिन्दुधर्मे प्रथमः पूज्य: इति मन्यते । भगवान् श्री गणेशः गणेशचतुर्थिदिने जन्म प्राप्नोत् इति विश्वासः अस्ति । अत एव सम्पूर्णः भारतः अयं उत्सवः महता धूमधामेन, प्रदर्शनेन च आचरति । श्री गणेशः बुद्धिदेवः। सुखसमृद्धेः सौभाग्यस्य च देवः। हिंदुधर्मानुसार प्रत्येकस्मिन् गृहे प्रथमं श्री गणेशः पूज्यते। मन्यते यत् यदि कस्यापि कार्यस्य आरम्भे श्री गणेशस्य पूजा भवति तर्हि तत् कार्यं सुचारुतया सम्पन्नं भवति। भारतस्य प्रत्येकस्मिन् कोणे गणेशचतुर्थीपर्वः आचर्यते । परन्तु विशेषतः महाराष्ट्रस्य उत्सवः अस्ति, महाराष्ट्रे च महता धूमधामेन आचर्यते। गणेशचतुर्थिदिने गृहेषु पण्डालेषु च गणेशस्य मूर्तिः स्थापिता भवति । प्रतिमा 10 दिवसपर्यन्तं महता आदरेन भक्त्या च पूज्यते। भगवान् श्री गणेशाय नानाविधं नैवेद्यं कृत्वा “गणपति बप्पा मोरया” इति प्रार्थनां क्रियते। मोदकः भगवतः श्री गणेशस्य अतीव प्रियः अस्ति, अतः मोदकः तस्मै विशेषतया अर्पितः अस्ति। तथा दुर्वा, फल, पुष्प आदि भगवान् श्री गणेशाय अर्पिताः, तस्य आरती च क्रियते। भक्ताः महता उत्साहेन एतत् उत्सवम् आचरन्ति। १० दिवसपर्यन्तं गणेशस्य पूजां कृत्वा एकादशदिने गणेशस्य विदाई भवति । विदाईकाले भगवान् श्री गणेशस्य मूर्तिः “गणपति बप्पा मोर्या, आगामिवर्षे त्वं शीघ्रम् आगच्छतु” इति वदन् विसर्जितः भवति। भगवान् श्री गणेशः सुख-समृद्धि-ज्ञान-देवः। भगवान श्री गणेश ऋद्धि सिद्धि दाता। तेषां पूजनेन गृहे सुखं समृद्धिः समृद्धिः च भवति। अत एव भक्ताः भगवन्तं श्री गणेशं महतीं भक्तिपूर्वकं पूजयन्ति, बाप्पं प्रीणयितुं च सर्वप्रयत्नाः कुर्वन्ति। देशे सर्वत्र बहुसंख्याकाः जनाः एतत् उत्सवम् आचरन्ति, भगवान् श्री गणेशस्य आशीर्वादं च याचन्ते ।

“गणेश चतुर्थी पर 10 वाक्य संस्कृत में”

१) गणेशचतुर्थी अस्माकं भारतदेशस्य प्रसिद्धः उत्सवः अस्ति।

२) प्रतिवर्षं हिन्दीमासस्य भाद्रपदस्य चतुर्थीयां आचर्यते ।

३) जनाः महता उत्साहेन अस्य उत्सवस्य प्रतीक्षां कुर्वन्ति ।

४) गणेशचतुर्थिपर्वः ११ दिवसान् यावत् आचर्यते ।

५) अस्मिन् उत्सवे प्रथमः पूज्यः भगवान् श्री गणेशः पूज्यते ।

६) अयं दिवसः भगवान् श्री गणेशस्य जन्मदिवस:।

७) गृहेषु पण्डालेषु च जनाः भगवान् श्री गणेशस्य मूर्तिं स्थापयन्ति।

८) भगवान् श्री गणेशाय विविधाः प्रकाराः व्यञ्जनानि, मोदकानि च अर्पितानि सन्ति।

९) भक्ताः पूजां कुर्वन्ति गणेशं च प्रार्थयन्ति।

१०) अनन्तचतुर्दशीदिने एषा मूर्तिः महता धूमधामेन विसर्जिता भवति।

इस तरह से आप गणेश चतुर्थी पर संस्कृत भाषा में बिल्कुल आसान निबंध तैयार कर सकते हैं। अगर आपके लिए यह पोस्ट हेल्पफुल हो तो पोस्ट को अपने दोस्तों और सहपाठियों के साथ अवश्य शेयर करें। यदि आपका कोई सुझाव है तो आप अपने सुझाव हमें कमेंट बॉक्स में कमेंट करके दे सकते हैं। धन्यवाद!

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *