लाल बहादुर शास्त्री पर निबंध संस्कृत में। Essay on Lal Bahadur Shastri in sanskrit

नमस्कार दोस्तों! जैसा कि आप सभी जानते हैं कि लाल बहादुर शास्त्री जी हमारे देश के दूसरे प्रधानमंत्री थे वे एक महान स्वतंत्रता सेनानी और एक महान प्रधानमंत्री भी थे। उनका जन्म दिवस प्रत्येक वर्ष 2 अक्टूबर के दिन मनाया जाता है। इस अवसर पर विद्यालयों में तरह-तरह के निबंध एवं भाषण प्रतियोगिताएं रखी जाती हैं। आज किस पोस्ट में हम श्री लाल बहादुर शास्त्री जी पर संस्कृत भाषा में निबंध लिखना सीखेंगे या निबंध हम 10 लाइनों में और पैराग्राफ में लिखेंगे।

“लाल बहादुर शास्त्री पर संस्कृत निबंध”

१) लालबहादुरशास्त्री भारतस्य महान् नेता स्वातन्त्र्यसेनानी च आसीत् ।

२) तस्य जन्म १९०४(1904)तमे वर्षे अक्टूबरमासे २ दिनाङ्के उत्तरप्रदेशस्य मुगलसरायनगरे अभवत् ।

३) सः भारतस्य द्वितीयः प्रधानमन्त्री आसीत् ।

४) तस्य पितुः नाम शारदाप्रसादः, मातुः नाम रामदुलारीदेवी च आसीत् ।

५) १९२६ तमे वर्षे काशीविद्यापीठतः स्नातकपदवीं सम्पन्नवान् ।

६) भारतीयस्वतन्त्रतासङ्घर्षे सः प्रमुखा भूमिकां निर्वहति स्म ।

७) सः देशे श्वेतक्रान्तिं हरितक्रान्तिं च प्रवर्तयति स्म ।

८) सः “जय जवान जय किसान” इति लोकप्रियं नाराम् अयच्छत् ।

९) १९६६(1966) तमे वर्षे जनवरीमासे ११(11) दिनाङ्के उज्बेकिस्तानदेशस्य ताशकंद-नगरे तस्य मृत्युः अभवत् ।

१०) मृत्योः अनन्तरं १९६६(1966) तमे वर्षे भारतरत्नेन पुरस्कृतः ।

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *