शिक्षक दिवस पर भाषण संस्कृत में । Teachers day speech in sanskrit

देश के द्वितीय राष्ट्रपति एवं प्रथम उपराष्ट्रपति डॉ सर्वपल्ली राधाकृष्णन एक महान एवं आदर्श शिक्षक भी थे। वे एक महान शख्सियत थे। उन्होंने शिक्षक के रूप में बेहद सराहनीय कार्य किया था। इसीलिए उनके सम्मान में उनके जन्म दिवस को प्रत्येक वर्ष शिक्षक दिवस के रूप में मनाया जाता है। उनका जन्म 5 सितंबर के दिन हुआ था अतः भारत देश 5 सितंबर का दिन शिक्षक दिवस के रूप में मनाता है।
इस विशेष अवसर पर विद्यालयों में शिक्षकों का सम्मान किया जाता है। सभी अपने प्रिय शिक्षकों को उपहार देकर शिक्षक दिवस की बधाई देते हैं। इस अवसर पर विद्यालयों में विद्यार्थियों द्वारा अपने शिक्षकों के प्रति आभार प्रकट करने हेतु भाषण भी दिए जाते हैं। अतः इस पोस्ट में हम शिक्षक दिवस के अवसर पर संस्कृत भाषा में भाषण देना सीखेंगे। यहां पर शिक्षक दिवस पर भाषण संस्कृत में बिल्कुल ही आसान और प्रभावशाली तरीके से बताया गया है।

शिक्षक दिवस पर संस्कृत में भाषण

१) आदरणीय प्राचार्यः, सर्वे शिक्षकाः मम मित्राणि च!

२) भवद्भ्यः सर्वेभ्यः शिक्षकदिवसस्य शुभकामना!

३) यथा भवान् सर्वः जानाति, अद्य वयं सर्वे अत्र शिक्षकदिवसम् आचरन्तः स्मः।

४) अस्माकं भारतदेशे प्रतिवर्षं ५ सितम्बर दिनाङ्के शिक्षकदिवसः आचर्यते।

५) अयं दिवसः अस्माकं देशस्य द्वितीयस्य राष्ट्रपतिस्य डॉ. सर्वेपल्ली राधाकृष्णनस्य जन्मदिवसः अस्ति।

६) सः महतीं प्रतिष्ठितः आचार्यः आसीत् ।

७) तस्य जन्मदिवसः सम्पूर्णे देशे शिक्षकदिवसरूपेण आचर्यते।

८) जीवने शिक्षायाः महत्त्वं सर्वोपरि मन्यते स्म ।

९) शिक्षां विना मनुष्यः गन्तव्यस्थानं प्राप्तुं न शक्नोति इति तस्य मतम् आसीत् ।

१०) प्रत्येकस्य छात्रस्य जीवने शिक्षकस्य महत्त्वपूर्णा भूमिका भवति।

11) केवलं शिक्षकः एव छात्रस्य जीवनस्य आधारं सुदृढं करोति।

12) अद्य शिक्षकदिवसस्य अस्मिन् महान् अवसरे मम गुरुजनान् हृदयात् प्रणामं धन्यवादं च ददामि।

“Shikshak diwas par bhashan Sanskrit mein”

“गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरा ।
गुरुर्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥”

अत्र उपस्थितानां सर्वेषां जनानां कृते मम अभिनन्दनम्।
यथा वयं सर्वे जानीमः, अद्य ५ सेप्टेम्बर् दिनाङ्कः अस्ति, अस्मिन् दिने वयं सर्वे अत्र शिक्षकदिवसम् आयोजयितुं समागताः स्मः। शिक्षकदिवसः शिक्षकदिवसः इति अपि कथ्यते । अद्य अस्मिन् अवसरे अहं वक्तुमिच्छामि यत् अस्माकं जीवने एकस्य शिक्षकस्य योगदानम् अमूल्यम् अस्ति तथा च अहं वदामि यत् प्रत्येकः व्यक्तिः स्वजीवने एकं गुरुं वा गुरुं वा अवश्यमेव स्वीकुर्यात्।

अस्माभिः सर्वदा अस्माकं गुरुजनानाम् आदरः करणीयः, तेषां सर्वाणि शुभवचनानि कार्यान्वितुं च प्रयत्नः करणीयः। यदि वयं स्वजीवने सफलतां प्राप्नुमः तर्हि तस्य श्रेयः अस्माकं मातापितरौ अपि च अस्माकं गुरुभ्यः अपि गच्छति, यतः ते एव अस्मान् शुभाशुभं पाठयन्ति, अग्रे गन्तुं प्रेरयन्ति च।

धन्यवाद!

“शिक्षक दिवस पर पर संस्कृत में भाषण”

“अखंड मंडलाकारं व्याप्तम येन चराचरम।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः।।”

आदरणीय प्राचार्यः, सर्वे शिक्षकाः मम प्रियमित्राः च! सर्वप्रथमं भवद्भ्यः सर्वेभ्यः शिक्षकदिवसस्य शुभकामना!यथा भवान् सर्वे जानन्ति अद्य ५ सेप्टेम्बर् दिनाङ्कस्य शुभदिनम् अस्ति। अद्य सम्पूर्णे भारते शिक्षकदिवसम् आचर्यते। अयं दिवसः अस्माकं देशस्य द्वितीयस्य राष्ट्रपतिस्य डॉ. सर्वपल्ली राधाकृष्णनस्य जन्मदिवसः अस्ति। सः महान् आचार्यः आसीत् । शिक्षाक्षेत्रे तस्य महत्त्वपूर्णं योगदानम् आसीत् । तस्य सम्मानार्थं भारते प्रतिवर्षं तस्य जन्मदिवसः शिक्षकदिवसः इति आचर्यते ।
कस्यापि राष्ट्रस्य निर्माणे शिक्षकाः महत्त्वपूर्णां भूमिकां निर्वहन्ति । शिक्षकाः एव आगामिनां पीढीं प्रति नूतनं रूपं ददति। शिक्षकाः एव छात्राणां जीवने सद्मूल्यानि क्षमताश्च प्रवर्तयन्ति, भविष्याय सज्जीकरोति च। अध्यापकाः अस्माकं भारतीयसमाजस्य मेरुदण्डः इव सन्ति। शिक्षकाः विकसितराष्ट्रस्य आधारं स्थापयन्ति।
अध्यापकः स्वस्य छात्रस्य जीवने महत्त्वपूर्णां भूमिकां निर्वहति। आचार्यः एव छात्राय जीवनं जीवितुं सम्यक् मार्गदर्शनं ददाति। एकः शिक्षकः छात्रान् आदर्शैः मूल्यैः च परिपूर्णं जीवनं जीवितुं प्रेरयति । यथा कुम्भकारः मृत्तिकायाः ​​आकारं कृत्वा एतादृशानि अद्भुतानि वस्तूनि सृजति तथा एव आचार्यः अपि लघुबालानां जीवनस्य सम्यक् आकारं दातुं साहाय्यं करोति । गुरुः अस्मान् सर्वदा सत्यस्य मार्गं अनुसरणं कर्तुं शिक्षयति।
यदि अद्यत्वे अस्माकं जीवने सफलाः स्मः तर्हि अस्माकं शिक्षकानां भूमिका सर्वाधिकं वर्तते। शिक्षकाः अस्मान् सर्वदा सफलतां प्राप्तुं अग्रे गन्तुं च प्रेरयन्ति। शिक्षकाः सर्वेषां छात्राणां समानरूपेण व्यवहारं कृत्वा सर्वान् अग्रे नेतुम् प्रयतन्ते यदि अस्माकं शिक्षकाः न स्युः तर्हि अस्माकं जीवनं कीदृशं स्यात् इति को जानाति..?
अतः अस्माभिः न केवलं शिक्षकदिने अपितु प्रतिदिनं अस्माकं शिक्षकाणां सम्मानः करणीयः। अस्माभिः प्रतिदिनं स्वगुरुणां प्रति कृतज्ञतां प्रकटनीया। येन वयं तस्य आशीर्वादं निरन्तरं प्राप्नुमः। अन्ते मम सर्वेषां शिक्षकाणां कृते हृदयेन कृतज्ञतां प्रकटयितुम् इच्छामि, ये मां सत्पुरुषं कर्तुं एतावत् परिश्रमं कृतवन्तः।
धन्यवाद!

Show 1 Comment

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *