स्वच्छता ही सेवा निबंध संस्कृत में। Swachhta hi Sewa essay in Sanskrit

नमस्कार दोस्तों ! जैसा कि आप सभी जानते ही हैं कि गांधी जयंती के अवसर पर संपूर्ण भारत देश में स्वस्थ भारत मिशन चलाया जाता है। इसी के अंतर्गत “स्वच्छता ही सेवा” नामक अभियान चलाया जा रहा है। इस विषय पर विद्यालयों में तरह-तरह के निबंध एवं भाषण प्रतियोगिताएं रखी जाती है। इसीलिए आज की पोस्ट में हम स्वच्छता ही सेवा टॉपिक पर संस्कृत भाषा में निबंध लिखना सीखेंगे तो चलिए शुरू करते हैं।

“स्वच्छता ही सेवा पर निबंध”

१) “स्वच्छता ही सेवा” भारतसरकारेण चालितः विशेषः स्वच्छता-अभियानः अस्ति ।

२) अयं अभियानः प्रतिवर्षं गान्धीजयन्त्याः अवसरे चालितः भवति ।

३) अस्माकं परिवेशस्य स्वच्छता अस्य अभियानस्य उद्देश्यम् अस्ति।

४) अस्मिन् अभियाने भारतसरकारः जनान् श्रमदानार्थं प्रोत्साहयति ।

५) यस्मिन् पर्यटनस्थलानि, जलाशयाः, सार्वजनिकशौचालयानि इत्यादीनि सफाईस्थानानि अपि सन्ति ।

६) स्वच्छता ही सेवा अभियानं स्वच्छताकर्मचारिणां सम्मानं प्रति अपि केन्द्रितम् अस्ति।

७) अस्य अभियानस्य अन्तर्गतं सर्वेषां स्वच्छताकर्मचारिणां स्वास्थ्यस्य पालनाय शिविराणां आयोजनमपि भवति ।

८) महात्मा गान्धी अपि स्वच्छतां सेवां मन्यते स्म ।

९) अस्माभिः सर्वैः स्वच्छतायाः सद्वृत्तिः स्वीक्रियताम्।

१०) अस्य अभियानस्य माध्यमेन स्वच्छं स्वस्थं च भारतं निर्मातुं अस्माभिः स्वभागः कर्तव्यः।

हिंदी अनुवाद –

स्वच्छता ही सेवा भारत सरकार द्वारा चलाए जाने वाला एक विशेष स्वच्छता अभियान है।

यह अभियान प्रत्येक वर्ष गांधी जयंती के अवसर पर चलाया जाता है।

इस अभियान का उद्देश्य हमारे आसपास की सफाई रखना है।

इस अभियान के अंतर्गत भारत सरकार लोगों को श्रमदान करने के लिए प्रेरित करती है।

जिसमें पर्यटन स्थलों जलाशयों सार्वजनिक शौचालय जैसे स्थानों की भी सफाई करना शामिल है।

स्वच्छता ही सेवा अभियान सफाई कर्मियों का सम्मान करने पर भी केंद्रित है।

अभियान के अंतर्गत सभी सफाई कर्मियों के स्वास्थ्य की देखभाल हेतु शिविर भी लगाए जाते हैं।

महात्मा गांधी जी ने भी स्वच्छता को सेवा माना है।

हम सभी को साफ सफाई की अच्छी आदत को अपनाना चाहिए।

इस अभियान के माध्यम से एक स्वच्छ और स्वस्थ भारत बनाने में अपनी भागीदारी निभानी चाहिए।

“स्वच्छता ही सेवा निबंध (भाग -२ )”

मानवजीवनाय स्वच्छतायाः विशेषं महत्त्वम् अस्ति । स्वच्छता एव स्वस्थजीवनस्य आधारः अस्ति। अत एव स्वच्छता ही सेवा इति अभियानं भारतसर्वकारेण देशस्य नागरिकान् स्वच्छतायाः महत्त्वं अवगन्तुं प्रचाल्यते। अयं अभियानः प्रतिवर्षं गान्धीजयन्त्याः अवसरे चालितः भवति । महात्मा गान्धी अपि स्वच्छतां सेवां मन्यते स्म ।

अस्य अभियानस्य उद्देश्यं भारतस्य नागरिकान् स्वच्छतायाः विषये अवगतं कर्तुं वर्तते, येन देशवासिनः स्वच्छतायाः महत्त्वं अवगत्य स्वगृहं परितः च वातावरणं स्वच्छं सुव्यवस्थितं च स्थापयितुं शक्नुवन्ति। अस्मिन् अभियाने देशस्य नागरिकाः स्वच्छतां निर्वाहयितुम् श्रमदानं कर्तुं प्रोत्साहिताः भवन्ति । तदतिरिक्तं जनाः स्वपरिसरस्य सार्वजनिकस्थानानां स्वच्छतां निर्वाहयितुम् अपि प्रेरिताः भवन्ति । अस्मिन् अभियाने जनाः स्वच्छताकर्मचारिणां सम्मानं दातुं प्रोत्साहिताः भवन्ति तथा च सर्वेषां स्वच्छताकर्मचारिणां पालनाय शिबिराणां आयोजनं भवति।

अस्माकं सर्वेषां जीवने स्वच्छतायाः अतीव महत्त्वपूर्णं स्थानं वर्तते। स्वच्छता अस्माकं सर्वेषां कृते अतीव महत्त्वपूर्णा अस्ति। यदि वयं स्वच्छाः तिष्ठामः तर्हि स्वयमेव स्वस्थाः भविष्यामः। यदि वयं स्वस्थाः तिष्ठामः तर्हि एव वयं स्वस्य दैनन्दिनकार्यं सम्यक् कर्तुं शक्नुमः। एवं प्रकारेण अस्माकं दैनन्दिनजीवने स्वच्छता अतीव उपयोगी भवति। स्वच्छानि सुव्यवस्थितानि च स्थानानि कस्मै न रोचन्ते ? यदि वयं अस्माकं गृहस्य परितः क्षेत्राणि स्वच्छानि कुर्मः तर्हि तत्र आगच्छन्तः जनाः अपि उत्तमं अनुभविष्यन्ति। अतः अस्माभिः सर्वैः परितः स्वच्छता निर्वाहनीया।

स्वच्छता ही सेवा अभियानस्य अन्तर्गतं जनाः स्वच्छतां सेवारूपेण स्वीकुर्वन्तु इति प्रोत्साहिताः भवन्ति। यदि वयं स्वच्छतायाः आदतं सेवारूपेण स्वीकुर्मः तर्हि यत्र यत्र अस्माकं परितः मलं पश्यामः तत्र तत्र वयं स्वयमेव तस्य शोधनं आरभेमः। एवं प्रकारेण अस्माकं समाजे स्वच्छता निर्वाहिता भविष्यति, रोगाः न्यूनतया प्रसारिताः भविष्यन्ति।

स्वच्छतां सेवारूपेण स्वीकुर्वितुं वयं निम्नलिखितपद्धतीः स्वीकुर्वितुं शक्नुमः –
१) यत्र यत्र कचरान् परितः शयितं पश्यति तत्र तत्र तत् संग्रह्य कचराकुण्डे क्षिपतु।
२) अवकाशदिनेषु वयं परितः मार्गाः वीथीः च स्वच्छं कर्तुं शक्नुमः।
३) समये समये वयं स्वश्रमदानं कृत्वा अस्माकं परितः उद्यानानि स्वच्छानि स्थापयितुं शक्नुमः।

यदा वयं स्वच्छतां सेवारूपेण स्वीकुर्मः तदा अस्मान् प्रेरयिष्यति, अस्मान् भिन्नं सुखस्य भावं च दास्यति। अस्माभिः स्वच्छता अस्माकं दैनन्दिन-अभ्यासेषु समावेशितव्या, अस्माकं परिसरेषु स्वच्छता च निर्वाहनीया । अस्य अभियानस्य भागः भूत्वा अस्माभिः स्वच्छं स्वस्थं च भारतं निर्मातुं स्वभागः कर्तव्यः।

तो इस तरह से आप Swachhta hi Sewa par nibandh Sanskrit mein तैयार कर सकते हैं यह पोस्ट आपको कैसी लगी आप हमें कमेंट करके अवश्य बताएं। धन्यवाद!

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *