“मम प्रियभाषा-संस्कृतम्”
“अमृतवाणी संस्कृतभाषा,
देववाणी संस्कृतभाषा।”
१) मम प्रियभाषा संस्कृतम्।
२) अनेकानां भाषाणां मूलं संस्कृतम् अस्ति।
३) इयं विश्वस्य प्राचीनतमासु भाषासु अन्यतमा अस्ति।
४) संस्कृतं भारतीयसंस्कृतेः तादात्म्यम्।
५) एषा भाषा भारतीयसंस्कृतेः समृद्धं इतिहासं प्रकाशयति।
६) सर्वे वेदपुराणोपनिषदग्रन्थाः संस्कृतभाषायां पठ्यन्ते ।
७) एषा अतीव सरला सुबोधा च भाषा अस्ति।
८) संस्कृतम् अतीव मधुरा भाषा अस्ति।
९) वेदानां भाषा “वैदिकसंस्कृतम्” अस्ति ।
१०) संस्कृतभाषायाः व्याकरणरूपदाने पाणिनिऋषिस्य योगदानं अतुलनीयं मन्यते ।
११) ततः परं संस्कृतभाषा धर्मस्य, शिक्षायाः च भाषा अभवत् ।
१२) संस्कृतं भारतीयसभ्यतायाः, धर्मस्य, शास्त्रस्य च भाषा इति प्रसिद्धम् अस्ति ।
१३) भारतीयसंस्कृतौ केवलं संस्कृतभाषायां एव पूजा, धर्मकर्म च क्रियन्ते ।
१४) एषा भाषा सङ्गणकानां कृते अपि अतीव उपयुक्ता इति मन्यते ।
१५) मह्यं संस्कृतं बहु रोचते।
“amrutvani sanskritbhasha, devvani sanskritbhasha.”
mam priyabhasha sanskrutam.
anekanam bhashaanam mulam sanskrutam asti.
iyam vishvasya prachintamasu bhashasu anyatama asti .
sanskrutam bharatiyasanskruteh taadatmyam.
esha bhasha bharatiyasanskruteh samruddham itihasam prakashayati.
sarve vedpuranopnishadagranthah sanskritbhashayam pathyante .
esha ativ sarla subodha ch bhasha asti.
sanskrutam ativ madhura bhasha asti.
vedanam bhasha “vaidikasanskrutam” asti .
sanskritbhashayah vyakaranarupadane panineearishisya yogdanam atulaniyam manyate .
tatah param sanskritbhasha dharmasya, shikshayah ch bhasha abhavat .
sanskrutam bharatiyasabhyatayah, dharmasya, shastrasya ch bhasha iti prasiddham asti .
bharatiyasanskrutau kevalam sanskritbhashayam eva puja, dharmakarm ch kriyante .
esha bhasha sanganakanam krute api ativ upyukta iti manyate .
mahyam sanskrutam bahu rochate.
संस्कृतभाषा मेरी प्रिय भाषा है।
संस्कृत भाषा अनेक भाषाओं का मूल स्रोत है।
यह विश्व की सबसे पुरानी भाषाओं में से एक है।
संस्कृत भारतीय संस्कृति की पहचान है।
यह भाषा भारतीय संस्कृति के समृद्ध इतिहास को उजागर करती है।
सभी वेद, पुराण, उपनिषद और ग्रन्थ संस्कृत भाषा में ही पढ़े जाते हैं।
यह बहुत सरल और समझने में आसान भाषा है।
संस्कृत बहुत मीठी भाषा है।
वेदों की भाषा “वैदिक संस्कृत” है।
संस्कृत भाषा को व्याकरण सम्मत रूप देने में ऋषि पाणिनि का योगदान अतुलनीय माना जाता है।
तभी से संस्कृत धर्म और शिक्षा की भाषा बन गई।
संस्कृत भाषा को भारतीय सभ्यता, धर्म और शास्त्रों की भाषा के रूप में जाना जाता है।
भारतीय संस्कृति में पूजा पाठ और धार्मिक अनुष्ठान संस्कृत भाषा में ही किए जाते हैं।
यह भाषा कंप्यूटर के लिए भी बहुत उपयुक्त मानी जाती है।
मुझे संस्कृत भाषा बहुत अच्छी लगती है।