स्वतंत्रता दिवस पर भाषण संस्कृत में। Independence day speech in sanskrit

स्वतंत्रता दिवस भारत का राष्ट्रीय त्योहार है। पूरा भारत वर्ष इस त्योहार को बड़े ही धूमधाम के मनाता है। राजधानी दिल्ली में तो स्वतंत्रता दिवस के अवसर पर अनेक कार्यक्रम आयोजित किए जाते हैं। विद्यालयों, कॉलेज और सभी सरकारी दफ्तरों में स्वतंत्रता दिवस मनाया जाता है। इस अवसर पर निबंध प्रतियोगिता, भाषण प्रतियोगिता, कला प्रतियोगिता और भी बहुत सारे कार्यक्रम आयोजित किए जाते हैं। इस पोस्ट में स्वतंत्रता दिवस के अवसर पर भाषण दिए गए हैं। जोकि बहुत ही आसान शब्दों में हैं जिन्हे आप आसानी के साथ याद करके अपना भाषण तैयार कर सकते हैं।

“स्वतंत्रता दिवस पर भाषण संस्कृत में”

“वन्दे भारतमातरम् ! नमः त्रिरंगे !

1) अत्र उपस्थितानां सर्वेषां कृते मम अभिनन्दनम्।

2) मम नाम राकेशः, अहं सप्तमे कक्षायां पठामि ।

3) यथा भवान् सर्वे जानन्ति, अद्य 15 अगस्तस्य शुभदिनम् अस्ति।

4) अस्मिन् दिने वयं सर्वे स्वदेशस्य भारतस्य स्वातन्त्र्यदिवसम् आचरामः।

5) अस्मिन् शुभदिने भवद्भ्यः सर्वेभ्यः शुभकामना ।

6) भारतस्य इतिहासे स्वातन्त्र्यदिवसः अतीव महत्त्वपूर्णः दिवसः अस्ति ।

7) १९४७ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के अस्माक भारतदेशः आङ्ग्लानां दासत्वात् स्वातन्त्र्यं प्राप्तवान् ।

8) अस्माकं वीरशहीदानां बलिदानानन्तरं अस्माकं कृते अयं दिवसः प्राप्तः।

9) अत एव अद्य वयं सर्वे देशस्य वीरशहीदान् स्मरामः।

10) अतः वयं मिलित्वा देशस्य अमरशहीदान् नमस्कारं कुर्मः, तेषां प्रति कृतज्ञतां प्रकटयामः च ।

धन्यवाद ! भारतस्य जय हो !

“Independence day speech in sanskrit” भाग – २

वन्दे भारतमातरम् !

अत्र उपस्थितानां सर्वेषां कृते मम अभिवादनम् ! सर्वप्रथमं भवद्भ्यः सर्वेभ्यः स्वातन्त्र्यदिवसस्य हार्दिक शुभकामना! अद्य वयं सर्वे अत्र देशस्य ७८तमं स्वातन्त्र्यदिवसम् आचरामः। अद्य वयं सर्वे अतीव आनन्देन अस्य दिवसस्य उत्सवं कुर्मः यतोहि अस्माकं देशः १९४७ तमे वर्षे अगस्तमासस्य १५ दिना‌ङ्के स्वतन्त्रः अभवत् ।

स्वातन्त्र्यप्राप्ति: पूर्व अस्माक देशः चिरकालात् आङ्ग्लानां दासः आसीत् । अनेके स्वातन्त्र्यसेनानी देशस्य मुक्तिं कर्तुं स्वप्राणान् त्यागं कृतवन्तः । स्वातन्त्र्यं प्राप्त्वा अस्माकं भारतदेशः विश्वस्य बृहत्तमः लोकतान्त्रिकदेशः अभवत् । स्वातन्त्र्यानन्तरं अस्माकं देशे सर्वेऽपि मौलिकाः अधिकाराः अपि प्राप्ताः ।

अद्य वयं स्वदेशे स्वतन्त्राः स्मः। अधुना एतां स्वतन्त्रतां निर्वाहयितुम्, देशं अग्रे सारयितुं, भारतं विश्वस्य सर्वोत्तमदेशं कर्तुं च अस्माकं दायित्वम् अस्ति।

जय हिन्द ! जय भारत !

इस प्रकार से आप स्वतंत्रता दिवस के अवसर पर प्रभावशाली भाषण तैयार कर सकते हैं। अगर आप संस्कृत भाषण और संस्कृत निबंध हिंदी अनुवाद के साथ समझना चाहते हैं तो आप हमारे संस्कृत youtube channel पर visit कर सकते हैं। अगर आपको यह पोस्ट helpful लगती है तो आप इस पोस्ट को अपने दोस्तों के साथ अवश्य share करें। आप अपने सुझाव भी हमें comment के माध्यम से बता सकते हैं। धन्यवाद!

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *